Pronouns

किम् (what)

पुँल्लिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
कःकौके
कम्कौकान्
केनकाभ्याम्कैः
कस्मैकाभ्याम्केभ्यः
कस्मात्काभ्याम्केभ्यः
कस्यकयोःकेषाम्
कस्मिन्कयोःकेषु
स्त्रीलिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
काकेकाः
काम्केकाः
कयाकाभ्याम्काभिः
कस्यैकाभ्याम्काभ्यः
कस्याःकाभ्याम्काभ्यः
कस्याःकयोःकासाम्
कस्याम्कयोःकासु
नपुंसकलिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
किम्केकानि
किम्केकानि
केनकाभ्याम्कैः
कस्मैकाभ्याम्केभ्यः
कस्मात्काभ्याम्केभ्यः
कस्यकयोःकेषाम्
कस्मिन्कयोःकेषु

यद् (which)

पुँल्लिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
यःयौये
यम्यौयान्
येनयाभ्याम्यैः
यस्मैयाभ्याम्येभ्यः
यस्मात्याभ्याम्येभ्यः
यस्यययोःयेषाम्
यस्मिन्ययोःयेषु
स्त्रीलिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
यायेयाः
याम्येयाः
ययायाभ्याम्याभिः
यस्यैयाभ्याम्याभ्यः
यस्याःयाभ्याम्याभ्यः
यस्याःययोःयासाम्
यस्याम्ययोःयासु
नपुंसकलिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
यत्येयानि
यत्येयानि
येनयाभ्याम्यैः
यस्मैयाभ्याम्येभ्यः
यस्मात्याभ्याम्येभ्यः
यस्यययोःयेषाम्
यस्मिन्ययोःयेषु

तद् (that (not visible))

पुँल्लिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
सःतौते
तम्तौतान्
तेनताभ्याम्तैः
तस्मैताभ्याम्तेभ्यः
तस्मात्ताभ्याम्तेभ्यः
तस्यतयोःतेषाम्
तस्मिन्तयोःतेषु
स्त्रीलिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
सातेताः
ताम्तेताः
तयाताभ्याम्ताभिः
तस्यैताभ्याम्ताभ्यः
तस्याःताभ्याम्ताभ्यः
तस्याःतयोःतासाम्
तस्याम्तयोःतासु
नपुंसकलिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
तत्तेतानि
तत्तेतानि
तेनताभ्याम्तैः
तस्मैताभ्याम्तेभ्यः
तस्मात्ताभ्याम्तेभ्यः
तस्यतयोःतेषाम्
तस्मिन्तयोःतेषु

इदम् (this)

पुँल्लिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
अयम्इमौइमे
इमम्/एनम्इमौ/एनौइमान्/एनान्
अनेन/एनेनआभ्याम्एभिः
अस्मैआभ्याम्एभ्यः
अस्मात्आभ्याम्एभ्यः
अस्यअनयोः/एनयोःएषाम्
अस्मिन्अनयोः/एनयोःएषु
स्त्रीलिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
इयम्इमेइमाः
इमाम्/एनाम्इमे/एनेइमाः/एनाः
अनया/एनयाआभ्याम्आभिः
अस्यैआभ्याम्आभ्यः
अस्याःआभ्याम्आभ्यः
अस्याःअनयोः/एनयोःआसाम्
अस्याम्अनयोः/एनयोःआसु
नपुंसकलिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
इदम्इमेइमानि
इदम्/एनत्इमे/एनेइमानि/एनानि
अनेन/एनेनआभ्याम्एभिः
अस्मैआभ्याम्एभ्यः
अस्मात्आभ्याम्एभ्यः
अस्यअनयोः/एनयोःएषाम्
अस्मिन्अनयोः/एनयोःएषु

एतद् (this (very close))

पुँल्लिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
एषःएतौएते
एतम्/एनम्एतौ/एनौएतान्/एनान्
एतेन/एनेनएताभ्याम्एतैः
एतस्मैएताभ्याम्एतेभ्यः
एतस्मात्एताभ्याम्एतेभ्यः
एतस्यएतयोः/एनयोःएतेषाम्
एतस्मिन्एतयोः/एनयोःएतेषु
स्त्रीलिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
एषाएतेएताः
एताम्/एनाम्एते/एनेएताः/एनाः
एतया/एनयाएताभ्याम्एताभिः
एतस्यैएताभ्याम्एताभ्यः
एतस्याःएताभ्याम्एताभ्यः
एतस्याःएतयोः/एनयोःएतासाम्
एतस्याम्एतयोः/एनयोःएतासु
नपुंसकलिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
एतत्एतेएतानि
एतत्/एनत्एते/एनेएतानि/एनानि
एतेन/एनेनएताभ्याम्एतैः
एतस्मैएताभ्याम्एतेभ्यः
एतस्मात्एताभ्याम्एतेभ्यः
एतस्यएतयोः/एनयोःएतेषाम्
एतस्मिन्एतयोः/एनयोःएतेषु

अदस् (that (visible))

पुँल्लिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
असौअमूअमी
अमुम्अमूअमून्
अमुनाअमूभ्याम्अमीभिः
अमुष्यैअमूभ्याम्अमीभ्यः
अमुष्मात्अमूभ्याम्अमीभ्यः
अमुष्यअमुयोःअमीषाम्
अमुष्मिन्अमुयोःअमीषु
स्त्रीलिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
असौअमूअमूः
अमुम्अमूअमूः
अमुयाअमूभ्याम्अमूभिः
अमुष्यैअमूभ्याम्अमूभ्यः
अमुष्याःअमूभ्याम्अमूभ्यः
अमुष्याःअमुयोःअमूषाम्
अमुष्याम्अमुयोःअमुषु
नपुंसकलिङ्ग
एकवचनम्द्विवचनम्बहुवचनम्
अदःअमूअमूनि
अदःअमूअमूनि
अमुनाअमूभ्याम्अमीभिः
अमुष्यैअमूभ्याम्अमीभ्यः
अमुष्मात्अमूभ्याम्अमीभ्यः
अमुष्यअमुयोःअमीषाम्
अमुष्मिन्अमुयोःअमीषु

अस्मद् (I / We)

एकवचनम्द्विवचनम्बहुवचनम्
अहम्आवाम्वयम्
माम्आवाम्अस्मान्
मयाआवाभ्याम्अस्माभिः
मह्यम्आवाभ्याम्अस्मभ्यम्
मत्आवाभ्याम्अस्मत्
ममआवयोःअस्माकम्
मयिआवयोःअस्मासु

युष्मद् (You)

एकवचनम्द्विवचनम्बहुवचनम्
त्वम्युवाम्यूयम्
त्वाम्युवाम्युष्मान्
त्वयायुवाभ्याम्युष्माभिः
तुभ्यम्युवाभ्याम्युष्मभ्यम्
त्वत्युवाभ्याम्युष्मत्
तवयुवयोःयुष्माकम्
त्वयियुवयोःयुष्मासु

1 टिप्पणी: