रविवार, 15 अप्रैल 2018

स्वप्नाः

सर्वे रात्रौ स्वप्नगता भवन्ति। स्वप्नानाङ्किं प्रयोजनम्? सद्यः कृतानि शोधकार्याणि दर्शयन्ति यत् स्वप्ना अति महत्वपूर्णाः। ते न निर्प्रयोजनम्। स्वप्नाः प्रायो वेगचक्षुसहितनिद्रायां (रेपिड-आय-मूवमेन्ट) दृश्यन्ते। वेगचक्षुसहितनिद्रा प्रमुखत उत्तररात्रौ भवति। अतः स्वप्नाः प्रायः प्रातःकाले दृश्यन्ते। मानवमस्तिष्के ‘एमिग्डिला’ नाम्ना कश्चनावयवः। स मस्तिष्कस्य भावभययोः केन्द्रः। गतदिवसे या घटना वृत्तान्ताश्चास्मान् भाययन्ति तेषां सम्बन्धितानां भावानां परिहाराय मस्तिष्कः स्वप्नाञ्जनयति। उद्विग्नजनयन्तीनाङ्घटनानां सम्बन्धितान् स्वप्नान् दृष्ट्वा तासाङ्घटनानामुद्विग्नता न्यूना भवति। आगामिदिने ता एव घटना अस्मान् पूर्वदिनमिव न बाबाध्यन्ते। न्यूनतया बाधन्ते। एतत् स्वप्नकारणात्। मानसिकविषादग्रस्ता जना अधिकाः स्वप्ना अनुभवन्ति यतस्तेषां मनस्सु बहवो नकारात्माकभावा भयानि च वर्तन्ते। स्वप्नदर्शनस्थितौ शरीरयुद्विग्नसम्बन्धितानि रसायनानि वहन्ति। यतो मानसिकविषादग्रस्तजना अधिकाः स्वप्ना अनुभवन्त्यतस्तेषां शरीरयिमानि रसायनान्यधिकानि वहन्ति स्वप्नदर्शनकाले। परन्त्वेतादृशानि रसायनान्यधिकमात्रायां हानिकारीणि। अत इमे जना बहुशः प्रातःकाले स्वप्नावस्थायाञ्जाग्रति। तेषां मस्तिष्कस्ताञ्जागरयति। तस्मात्ते पूर्णतया निद्रान्न प्राप्नुवन्ति। इत्यस्मात्तेषामुद्वेग्ना वर्धते। तेषाञ्जीवनयिदङ्कुचक्रञ्जायते। एतन्निवारणार्थं दिवसे साकारात्मकविचाराश्चिन्तनीयाः। वृथा भयानि न पालनीयानि। यदा यदा किञ्चिद्वस्तु काचित्स्थितिर्वा भाययति तत्सम्मुखीकृत्य प्रयत्नाः कृत्वेमानि भयानि परिहरणीयानि। तर्हि दुस्स्वपना न्यूना भवेयुः सम्पूर्णनिद्रा च प्राप्येत। स्वस्थजनेषु स्वप्ना लाभकारिणो न हानिकारिण इति स्मर्तव्यम्। स्वप्ना रहस्यमया इति न चिन्तनीयं तेभ्यो न भेयञ्च।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें