रविवार, 1 अप्रैल 2018

किमर्थं शेमहे

‘व्हॉय व्ही स्लीप’ इति पुस्तकमपठम्। किमर्थं शेमहयिति प्रश्नस्योत्तरो विस्तरेण ददाति पुस्तकमिदम्। राबर्टव्हाकरवर्योऽस्य पुस्तकस्य लेखकः कश्चन निद्रावैज्ञानिकः। अस्मिन् पुस्तके स द्योतयति मस्तिष्कस्यारोग्ये निद्रा महत्वपूर्णं पात्रमनुष्ठते। निद्रायाः प्रमुखतो द्वे प्रकारे - वेगगतिचक्षुरहिता (नान-रेपिड-आय-मूवमेन्ट), वेगगतिचक्षुसहिता (रेपिड-आय-मूवमेन्ट) च। प्रथमायां मस्तिष्को दिवसे ज्ञातानि नूतनतथ्यानि दृढीकरोति। द्वितीयायां स तानि तथ्यानि पूर्वतनैरनुभवैस्सह तनित्वा नूतना प्रज्ञा बुद्धिश्च जनयति। निद्राभावो बहवा रोगाणामाधारः - हृदयरोगाः, मस्तिष्करोगाः, मधुमेहः, स्थूलत्वम्, उच्चरक्तचापः, अर्बुदरोगाः प्रभृतयः। अष्टघण्टाः परिमिता निद्रावश्यँल्लम्भनीयेत्यपि पुस्तकस्य सन्देशः। ये जना अष्टघण्टाभ्यो न्यूनावधिं शेरते ते तेषां शरीरं बहुहानिर्ददति। स्वास्थायाष्टघण्टापरिमिता निद्राति महत्वपूर्णास्मिन्न कोऽपि संशय इत्यास्माभिर्ज्ञातव्यम्। अद उत्तमपुस्तकमवश्यं पठनीयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें