रविवार, 1 अप्रैल 2018

रचनात्मकता

जीवने रचनात्मकता महत्वपूर्णा। रचनात्मका जनाः समस्या नूतनोपायैर्निवारयन्ति समाधानानि च दत्तुं शक्नुवन्ति। केचन जना अतिरचनात्मकाः केचन जना न्यूनतया रचनात्मकाः। केन कारणेन? ये जना न्यूनतया रचनात्मका रचनाशक्तिँव्वर्धनार्थं तैः किमपि कर्तुं शक्यते वा? नूनम्। यदातिभिन्नविषया युज्यन्ते तदा रचनात्मका विचारा उद्भवन्ति। येषाँव्विषयानां सामान्यतः किमपि परस्परं सम्बन्धं न भासते तेषु विषयेषु यः सम्बन्धं स्थापयितुं शक्नोति स पूर्वमचिन्तिता विचारा दत्तुं शक्नोति। तस्मात् स अन्यैः रचनात्मको भास्यते। एतत् कथं साधनीयम्? नानाविषयान् योजनार्थं तान् विषयाञ्ज्ञानमनिवार्यम्। जानस्य कृते तान् विषयानधिकृत्य पठनीयं तेषु क्षेत्रेषु कश्चनानुभवोऽपि प्रापणीयः। तर्ह्येवैषु विषयेषु परस्परं सम्बन्धो द्रष्टुं शक्यते। पूर्णतया निद्रापि लम्भनीया। वेगगतिचक्षुसहितनिद्रायामेव (रेपिड-आय-मूवमेन्ट) मस्तिष्को भिन्नविषयान् युनक्ति नूतनविचाराश्च रचयति। सामान्यतरेषा निद्रास्थितिर्निद्राया अन्ते भागे वर्तते। अता रचनात्मककार्यचिकीर्षवः प्रातःकालयुषायाः पूर्वभागयुत्थाय कार्यङ्कुर्वीरन्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें