रविवार, 1 अप्रैल 2018

जीवने किं महत्वपूर्णम्?

जीवने किं महत्वपूर्णमिति प्रश्नो यदि पृच्छ्येत क उत्तरो दीयताम्? धनम्, शौर्यम्, यशः, विशालगृहम्, सुखीजीवनम्, सुन्दरजीवनसहयातृ, अपत्यानि, उत्तमोद्योगः, शान्तिपूर्णनिद्रा, विशालकुटुम्बः, बहूनि मित्राणि, आरोग्यम् - कः साधूत्तरः? वस्तुत एषु कोऽपि एको न साधूत्तरः। भिन्नजनैर्भिन्नवस्तूनि महत्वपूर्णता दीयन्ते। कस्मैचिद्धनं महत्वपूर्णम्, कस्मैचिदारोग्यम्, कस्मैचिच्छौर्यम्, कस्मैचिद्यशः, कस्मैचिदुद्वेगरहितञ्जीवनम्, कस्मैचिदुत्तमोद्योगः, कस्मैचित्कुटुम्बायापत्येभ्यश्च बृहत् समयः। अतस्तव जीवने किं महत्वपूर्णमस्य प्रश्नस्योत्तरङ्केवलं त्वमेव दत्तुं शक्नोषि। केनाप्यन्येन त्वाञ्जातु न एतत्कथयितव्यम्। गभीरतया विचिन्त्य निश्चिनुष्व तव जीवने केषां महत्वमधिकम् । ततः परं तन्महत्वपूर्णवस्तुषु जनेष्वेव समयँव्व्ययस्व। तव जीवनसन्तुष्टिरानन्दश्च वर्धिष्येते। अहँव्वृथावस्तुषु जनेषु समयमव्ययेऽयँव्विशादो मरणशय्यायां तव मनसि नागमिष्यति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें