शनिवार, 17 फ़रवरी 2018

विदेशयात्रा

विदेशयात्रा समाप्ता। स्वगृहं प्रत्यागत्य हर्षितोऽहम्। विदेशयात्रा मय्यानन्दोऽजनयत्। लण्डननगरं भव्यम्। नाना प्राचीनप्रासादैस्तच्छोभते। दीर्घ इतिहासस्तस्य। प्राचीनकाले राजाना राज्ञ्यश्च कथं बभूवुरिति द्रष्टुं शक्यते। विविधदेशेभ्यः पर्यटकास्तस्मिन् नगरे विहरन्ति। वीथीषु विविधा भाषाः श्रूयन्ते। बहवो भाषाः पूर्वयूरोपमहाद्वीपस्येति मयोहितम्।

भारतयात्रापि रोमाञ्चका। ताजमहलभवनमतिसुन्दरम्। तत्र सप्ताहान्ते नागच्छाम तस्मात् ताजमहलभवनञ्जनसम्मर्दो नासीत्। दैवात् कुत्रापि प्रतीक्षासमयो न दीर्घः। भारतदेशस्येतिहासोऽपि लण्डननगरमिव दीर्घः। बहवो राजानस्तत्रापि रराजुः। कुतुबमिनारताजमहलाशोकस्तम्भा अतिप्राचीना रचनाः। मम भार्यापुत्रौ त्वैदमप्राथम्येन भारतमगच्छताम्। तावुत्सुकावास्ताम्। कुत्रापि मम पुत्रो नारोदीत्। दीर्घविमानयात्रायामपि स प्रौढा इवाचरणमकुरुत। प्रत्यागत्य सम्प्रति तु सामान्यदिनचर्यारप्स्यते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें