शनिवार, 13 जनवरी 2018

विटामिन-डी

कतिभ्यो दिनेभ्यः प्रतिदिनमहं ‘विटामिन-डी’ औषधं सेवे । अस्माद्मम मनश्शान्तिर्वर्ततयिति भासते । रात्रौ मन्मस्तिष्के विचारा न्यूना जाता। मस्तिष्को विचारेषु सम्मर्दो न भवति। अमुष्मादहं रात्रावधिका होराः शयमानोऽस्मि। अहमाश्चर्यचकितोऽस्मि यत् ‘विटामिन-डी’ एतादृशं परिवर्तनङ्कर्तुं शक्नोति। सम्भवतो मयि ‘विटामिन-डी’ हीनतासीत्। कानिचन शोधकार्याणि दर्शयन्ति यत् ‘विटामिन-डी’ मस्तिष्कस्य निद्रायाश्च स्वास्थायानिवार्यं स्यात्। इदानीन्त्वेतद्मां सत्यं भासते। अद्यत्वे जनाः (अमीष्वहमपि समाविष्टः) सूर्यप्रकाशेऽधिकसमयो न यापयन्ति। तस्मात् तेषु गात्रेषु ‘विटामिन-डी’ हीनता जाता। मम विषये त्वेतदवश्यं सत्यम्। अहं सूर्यप्रकाशे बहुसमयो न यापयामि। ‘विटामिन-डी’ सेवित्वाद्यत्वेऽहं षषसप्ता होराः शययिति महान् सन्तोषजनकम्। दिनेऽप्यहं श्रान्तो न भवामि। सोत्साहं दैनन्दिनकार्याणि करोमि।

3 टिप्‍पणियां:

  1. भवतः वार्तापत्रं पठित्वा प्रसन्नः अस्मि। धन्यवादः।
    न जानामि विचारः इति संस्कृतशब्दः अस्ति इति।

    जवाब देंहटाएं
  2. भवान् इमाम् औषधिं गोलिकारूपेण सेवते अथवा सूर्यात् साक्षात् गृह्णाति?

    जवाब देंहटाएं