बुधवार, 20 दिसंबर 2017

व्याकरणे सन्धेर्वैलक्षण्यम्

संस्कृतव्याकरणे सन्धिविषयो विलक्षणः। प्रायः सर्वे जना विषयोऽयं द्विषते। सन्धिनियमा बहवः। ते जटिलाश्च। विसन्धिना लिखिता लेखा न केवलमनायासेनावगन्तुं शक्यन्तेऽपितु सन्धिर्वर्तते चेत्पठनवेगोऽवरुध्यते। सन्धिः सर्वासु भाषासु भिन्नमात्रायां दृश्यते परन्तु तासु भाषासु सन्धिः केवलमनौपचारिकरूपेण वर्तते। स व्याकरणनियमेषु न समाविष्टः। संस्कृते सन्धिर्व्याकरणनियमेषु समाविष्टः। अतः स औपचारिकरुपेण पाठ्यते। यतः सन्धिरष्टाध्याय्याँल्लिखितोऽतः स त्यक्तुन्न शक्यते। संस्कृतमाधुनिककाले लौकिकभाषा नास्ति तस्मादेव सन्धिरद्य जीवति। यदि संस्कृतं पुनरलौकिकभाषा भवेत्तर्हि निश्चयेन कोऽपि सन्धिर्न प्रयुजयेत। तर्हि मया स किमरथं प्रयुज्येत? स मह्यं रोचते। स सुन्दरो मनोहरश्च। बहुषु नियमेषु के नियमाः प्रयोक्तव्या इति निर्णयकरणे सन्तोषमनुभवामि। मयि सन्धियुक्तशब्दाँल्लिखत्सु मन्मनो मोमुद्यते। सन्धेरभ्यासोऽपि प्राप्नोमि। अभ्यासेन सन्धिनियमा न विस्मरामि। इमे लेखा मदभ्यासस्य कृतयेव न त्वन्येषां पठनाय।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें