शनिवार, 30 दिसंबर 2017

रेलगन्तारौ

ह्यः सपुत्रा रेलयानेऽगच्छम्। रेलयानं प्रति मत्पुत्रस्य महत्यास्क्तिः। 'मां रेलयाने गमय' इति स बहुवारं पूर्वं मान्न्यवेदयत्। अस्मिन्नगरे सामान्यता रेलयानमवकाशदिनेषु न चलति। अतो यदा यदावयोः (मम मत्पुत्रस्य च) पर्वकारणेनावकाशो भवति तदा सर्वदा रेलयानस्यावकाशोऽप्यस्ति। अतस्तं रेलयाने गमयितुमवसरो न प्राप्नुवम्। अस्मिन् सप्ताहे कार्यालये बहवो जना अवकाशः प्राप्य कार्यालयादविद्यमानाः। तस्मात् कार्यालये बहुकार्यन्नास्ति। अस्यावसरस्योपयोगङ्करणीय इति मया चिन्तितम्। अतो ह्यः प्रातःकालयावां रेलयानेन नगरकेन्द्रमगच्छाव। तत्राल्पहारः कृत्वा पुना रेलयानेन गृहमाच्छाव। तस्मात् मत्पुत्रे महान् सन्तोषो जातः। तस्य मुखम दृष्ट्वैवेति लक्षितम्। मत्पुत्रस्य कृते काचिल्लघुक्रिया कृत्वैव पुत्रस्य मनो मोदयितुमशक्नवमिति विचिन्त्य महान् सन्तोषोऽन्वभवमहमपि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें