शनिवार, 30 सितंबर 2017

तत्पुरुषसमासः (सामान्यः)

संस्कृतव्याकरणे सन्धिः समासश्चैतावुभावपि जटिलविषयौ कथ्येते। अयँल्लेखः समासविषये। अत्राहं समासप्रकरणे दत्तानि बहूनि सूत्राणि न वर्णयामि। तदर्थङ्कोऽपि व्याकरणपुस्तकं पठितव्यम्। अस्य लेखस्योद्देश्यः सूत्राणि विवरणं दत्तुन्नास्ति प्रत्युत दैनन्दिनजीवने समासः कदोपयोक्तुं शक्यतेऽस्य वर्णनकरणमस्ति। अत्र केवलं सामान्यतत्पुरुषसमासस्य भेदा दीयन्ते। तत्पुरुषसमासस्यान्ये भेदाः (कर्मधारयः, द्विगुरित्यादयः) पृथग्लेखेषु दास्यन्ते।

प्रथमतत्पुरुषसमासः
पूर्व, अपर, अधर, उत्तर, अर्ध - यदैते प्रयुज्यन्ते तदा समासः प्रयुज्येत।
अपरं गृहस्य → अपरगृहम्
उत्तरं रात्रः → उत्तररात्रः

द्वितीयतत्पुरुषसमासः
गमनार्थे प्रापणे च प्रयुज्येत।
ग्रामं गतः → ग्रामगतः
व्याकुलता आपन्नः → व्याकुलतापन्नः
पुस्तकं प्राप्तः →पुस्तकप्राप्तः

तृतीयतत्पुरुषसमासः
तेन कृतं वा तेन माध्यमेन कृतमित्यर्थयोः प्रयुज्येत।
मया विरचितंम् → मद्विरचितम्
रामेण लिखितम् →रामलिखितम्
खड्गेन छिन्नम् →खड्गछिन्नम्

चतुर्थीतत्पुरुषसमासः
तस्यै हितमित्यर्थे प्रयुज्येत।
तस्यै हितम् → तद् हितम् → तद्धितम्
रामाय अर्थम् →रामार्थम्

पञ्चमीतत्पुरुषसमासः
भयमार्थे प्रयुज्येत।
चोरात् भयम् → चोरभयम्

षष्ठीतत्पुरुषसमासः
अयं समासोऽतिसुलभं प्रातिभञ्च। दैनन्दिनभाषायामस्य समास्योपयोक्तुं बहवोऽवसरा वर्तन्ते। यत्रापि षष्ठीविभक्तिं प्रयुज्यते तत्राप्यस्य समासस्योक्तुं शक्यते।
मम पुस्तकम → मद् पुस्तकम् → मत्पुस्तकम्
गृहस्य भित्तिः →गृहभित्तिः

सप्तमीतत्पुरुषसमासः
निपुणताविषये प्रयुज्येत।
शास्त्रेषु निपुणः → शास्त्रनिपुणः

मंगलवार, 19 सितंबर 2017

पिबन्ति नद्यः स्वयमेव नाम्भः

पिबन्ति नद्यः स्वयमेव नाम्भः, स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः॥

एतत् सरलं सुभाषितमेव।

पिबन्ति नद्यः स्वयमेव नाम्भः - अस्मिन् वाक्ये केवलमेकः शब्दः कठिनः, नाम्भः। नाम्भः - अयं नञसमासः। समासविगृहङ्कृत्वा - न, अम्भः - एतौ द्वौ शब्दौ लभ्येते। अम्भः अर्थो जलम्। नद्यः स्वानाञ्जलं न पिबन्तीति वाकस्यार्थः।

स्वयं न खादन्ति फलानि वृक्षाः - एतत्त्वति सुलभं। वृक्षाः स्वानां फलानि न खादन्ति - सत्यमेव।

नादन्ति सस्यं खलु वारिवाहाः - न अदन्ति। अदन्ति अत्राद्धातुर्दृश्यते। अदन्त्यर्थः खादन्ति। सस्यमित्युक्ते धान्यवनस्पतयः - उदारणत ओदनं, तण्डुलमित्यादीनि।
वारिवाहाः - अर्थः कः? वारिवाहाः - अयं व्याधिकरणबहुव्रीहिसमासः। - यो वारि वहति सः। कः वारि वहति? मेघा वारि वहन्ति। अतो वाक्यस्यार्थः - मेघाः सस्यानि न खादन्ति। ते तानि वारि ददति।

परोपकाराय सतां विभूतयः - विभूतयः - एष विभूति शब्दस्य बहुवचनं - विभूत्यर्थान्महान्ता, सतां - अर्थः सज्जनपुरुषाणां। सतां विभूतयः - अर्थात् सज्जनपुरुषाणां महान्ता।
अतो वाक्यस्यार्थ इति - महात्मनोऽन्येषाङ्कल्याणायैव जीवन्ति।

सङ्क्षिप्तरूपेण सुभाषितस्यार्थ इति - यथा नद्यो वृक्षा मेघा अन्येभ्यो जलं फलं ददति तथैव सज्जनपुरुषा अन्येषाङ्कल्याणायैव जीवन्ति।

शनिवार, 9 सितंबर 2017

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्।। (६.२७)

अयङ्कश्चन गीताश्लोकः।

पदच्छेदः-
प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमम्।
उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम्।

शब्दार्थाः-
उपैति - उपगच्छति
शान्तरजसं - उद्वेग्ना रहितं
ब्रह्मभूतम् - जीवनमुक्तिः, परमात्मना सह एकत्वम्
अकल्मषम् - दूषणरहितम्, पापरहितम्

तात्पर्यम् - यस्य मनसि शान्तिरस्ति स उत्तमं सुखं प्राप्नोति। तस्य मनः पापरहितं भवति। एतादृशो नरो जीवनमुक्तिः परमात्मना सहैकत्त्वञ्च प्राप्नोति।

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता॥

अमुष्य सुभाषितस्यार्थः कः?
करुणायुक्तान्यथवा समीचीनि वचनान्युक्त्वा सर्वे जीवानि प्रसन्ना भवन्सतीति प्रथमवाक्यस्यार्थः।

द्वितीवाक्ये प्रथमपदस्य सन्धिविच्छेदः कृत्वा त्रयः शब्दा लभ्यन्ते - तस्मात् तत् एव।
वक्तव्यङ्कः? यदुच्यतां तद्वक्त्व्यम्। तस्मात्कारणात्तद्वक्तव्यम्। कस्मात्कारणात्? समीचीनानि वचनान्युक्त्वा जीवानि प्रसन्ना भवन्ति - इति कारणात्। समीचीनां वचनानाङ्कोऽप्यभावो नास्ति अतो वदने सङ्कोचो मा कुरु।

सङ्क्षिप्तरूपेण सुभाषितस्यार्थ इति -
सर्वाणि जीवानि करुणायुक्तान्यथवा समीचीनानि वचनान्युक्त्वा प्रसन्ना भवन्ति। अस्मिञ्जगति करुणायुक्तानां वाक्यानाङ्कोऽप्यभावो नास्ति। तस्मात्कारणाद्यदा यदा वयङ्कानिचन वचनानि वदामस्तेषु करुणायुक्तानि वचनान्यवश्यं प्रयोक्त्वयं।

रविवार, 3 सितंबर 2017

दिशः

भूतवर्तमानकालयोर्दिशः सर्वदा महत्वपूर्णाः। संस्कृतभाषायां दिशानां बहूनि नामानि सन्ति। कानिचन नामानीमानि -

पूर्वा - प्राची, ऐन्द्री
पश्चिमा - प्रतीची, वारुणी
उत्तरा - उदीची, कौबेरी
दक्षिणा - अवाची, याम्या

पूर्वोत्तरा - ऐशानी
पश्चिमोत्तरा - वायवी
दक्षिणपूर्वा - आग्नेयी
दक्षिणपश्चिमा - नैर्ऋती

अन्तिमचतस्रो दिशो विदिश इत्युच्यन्ते। अमूभिर्दिगन्तराललक्षणबहुव्रीहिसमासोऽपि विरच्यन्ते।

सुभाषितम्

सुभाषितम् - अस्य शब्दस्य का परिभाषा? भाषितमित्युक्ते ‘उक्तं वचनं’। अतः सु-भाषितम् - समीचीनँव्वचनमथवा बुद्धियुक्तँव्वचनमित्यर्थः। इदानीँव्वयमेकं सुभाषितम्पठिष्यामः। परन्त्वेतत्सुभाषितं विशेषमस्ति। एतत्सुभाषितं सुभाषितस्य विषयैवास्ति। एतत्सुभाषितमिति-

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।
ततोऽपि काव्यं मधुरं तस्मादपि सुभाषितम्॥

प्रथमतः प्रथमवाक्यस्यान्तिमशब्दं पश्यामः। गीर्वाणभारती - एतस्मिञ्छब्दे द्वौ शब्दौ स्तः। गीर्वाण भारती च। गीर्वाणार्थः - देवः, भगवान्, ईश्वरः इत्यादयः। भारतीत्युक्ते - वाणी, वचनानि, भाषा इत्यादयः। अतो गीर्वाणभारती शब्दस्यार्थः कः? या भाषा देवानां भाषा सा गीर्वाणभाषा (अयं व्यधिकरणबहुव्रीहिसमासः - या भारती गीर्वाणानां सा)। कस्या भाषाया एतदुचितं विवरणं? संस्कृतभाषैव खलु। दिव्यार्थः कः? दिव्यशब्दो देवशब्दादुत्पद्यते। अतो दिव्यार्थः - स्वर्गादवतरिता। सम्प्रति वयं प्रथमवाक्यस्यार्थोऽवगन्तुं शक्नुमः। सर्वासु भाषासु संस्कृतभाषैवातीवमधुरा दिव्या चेति प्रथमवाक्यस्यार्थः।

द्वितीयवाक्यं पश्यामः। ततोऽपि काव्यं मधुरं तस्मादपि सुभाषितम्। ततोऽपि - सन्धिविच्छेदः कृत्वा - ततः अपि इत्येतौ शब्दौ लभ्येते। ततः अपि काव्यं मधुरं - इत्युक्ते भाषाया अपेक्षया कविता मधुराः सन्ति। तस्मादपि सुभाषितम् - पुनर्सन्धिविच्छेदः कृत्वा तस्मात् अपि इत्येतौ शब्दौ लभ्येते। तस्मात् अपि सुभाषितमर्थः कः? कविताभिरपेक्षया सुभाषितानि मधुराणि सन्ति।
इदानीँव्वयमेतस्य सुभाषितस्यार्थस्संक्षिप्तरूपे कथयितुं शक्नुमः - सर्वासां भाषानामपेक्षया संस्कृतं मधुरा। संस्कृतभाषाया अपेक्षया संस्कृतभाषायां विरचिताः कविता मधुराः। कवितानामपेक्षया सुभाषितान्यर्थाद्बुद्धियुक्तानि वचनानि मधुराणि।