बुधवार, 24 मई 2017

आङ्ग्लभाषा संस्कृतभाषा - कतरा कठिना?

संस्कृतव्याकरणे निपुणता दुर्लभेति कथनं प्रसिद्धम्। यदा यदा कश्चन विद्वान् संस्कृतपठनं निर्दिशति तदा तदा जना अयङ्कथनं निगद्य संस्कृतपठने कोऽपि प्रयत्नो न कुर्वन्ति । अयङ्कथनं प्रसिद्धं परन्तु किमयं सत्यमुत भ्रमः? काठिन्यं सदान्यवस्तुनोद्देशाद्भवत्यत इदङ्कथयन्तो जना संस्कृतव्याकरणङ्केनोद्देशात् तोलयन्ति? यदि तानिदं पृच्छेस्ते प्रायेण किमप्युत्तरं दत्तुं न शक्नुवन्ति। तेऽयँव्विषये कदापि नाचिन्तयन्। परिश्रमं परिहाराय तेऽस्य कथनस्य प्रयोजनङ्कुर्वन्ति। तां संस्कृतव्याकरणङ्कठिनं प्रतीयतयिदमहन्न विवादे। परन्तु किमर्थं ते काठिन्यमनुभवन्तीत्यहँव्विवादे। कस्याञ्चन नूतनभाषायां प्रवाहवाची भवितुं महद्यत्ना अनिवार्याः। ते संस्कृतं तेषां मात्रभाषया तोलयन्ति। मात्रभाषा शिश्वास्थाया उद्यते। अतो मात्रभाषा सरला प्रतीयते। स्पष्टँय्यत्तान् संस्कृतभाषा कठिना दृश्यते। यदि ते काप्यन्या नूतना भाषाध्येतुं प्रयत्नाः कुर्युस्तदा तैर्भास्येद्यत् सा भाषापि कठिना। उदाहरणाय संस्कृतव्याकरणस्य सूत्राण्याङ्ग्लभाषाया सूत्रैस्तोलयामः। संस्कृतव्याकरणसूत्राणि कठिनानीति तु लक्षितम्। इदानीमाङ्ग्लभाषाया सूत्राणि पश्यामः। आङ्ग्लभाषायां बहुवचनङ्कथँल्लभ्यते? तद्धेतोः किं सूत्रम्? ‘S’ इति प्रत्ययः संज्ञया योजयित्वा बहुवचनँल्लभ्येत। उदाहरणतः tap → taps, boy → boys इत्यादयः। परन्त्विदं सूत्रं न नित्यम्। बहुवचनँल्लभनार्थाय बहूनि सूत्राण्यावश्यकानि।

tap,boy → taps, boys
deer, sheep → deer, sheep
child → children
ox → oxen
datum, medium → data, media
index, vertex → indices, vertices
cactus → cacti
formula, antenna → formulae, antennae
biology, pathology → biologies, pathologies
man, woman → men, women

उपरिलिखितान्युदाहरणानि दर्शयन्ति यदाङ्ग्लभाषायामपि बहूनि सूत्राणि सन्ति। इमानि सूत्राणि मया झटिति समृत्वालिखम्। अहं न वैयाकरणजनः। सम्भवतर्बहुवचनमधिकृत्याधिकानि सूत्राण्यपि सन्ति। यदि साधारणजनान् (न वैयाकरणजनान्) पृच्छ्यतयाङ्ग्लभाषायाङ्कथं बहुवचनं रचयेत् तयुत्तरं दद्युर्यत् ‘s’ प्रत्ययः प्रयोक्तव्यः। यद्यपि तयुपरिलिखितानि सूत्राणि जानन्ति तथापि तानि न कथयेयुर्हि बहूनि सूत्राणि सन्तीति ते न भासन्ते। एवमेव संस्कृतेऽपि बहूनि सूत्राणि सन्ति। तत्कथं संस्कृतैव कठिनोच्यते? अस्यैकोऽन्यः कारणोऽपि। आङ्ग्लभाषा वदनं प्रयत्माना जना अन्यानाञ्जनानामाङ्ग्लभाषां श्रुत्वा तैः सहाङ्ग्लभाषोदित्वा च निपुणता साधयन्ति। संस्कृतभाषा वदन्तो जना विरलाः। एनेन कारणेन सा कठिना प्रतीता न तु तस्या व्याकरणस्य काठिन्यङ्कारणात्। ये जना आङ्ग्लभाषा युवावस्थायामध्ययनमारम्भन्ति ते भाषायां प्रवाहवाची भवितुं ५-१० वर्षाणाँव्वदनं पठनञ्चानिवार्यौ। यदि तादृशा आङ्ग्लभाषाछात्राः पृच्छ्यते यदाङ्ग्लभाषा सरला किम् - आङ्ग्लभाषातिकठिनेति ते कथयिष्यन्ति। समं संस्कृते निपुणता साधयितुमपि बहूनाँव्वर्षाणां परिश्रममनिवार्यम्। एभ्यः कारणेभ्यः संस्कृतव्याकरणङ्कठिनं प्रतीतं न तु तस्या व्याकरणङ्कारणात्।

शनिवार, 20 मई 2017

सन्धिर्न प्रयुज्यते

प्रतिमासमहं सभ्भाषणसन्देशसञ्चिकामुत्साहेन पठामि। काले काले सञ्चिकायां भाषाया व्याकरणस्य साधुतामधिकृत्य लेखा दृश्यन्ते। एप्रलिमासीयेऽङ्के 'शब्दसाधुताविषये अवधानम्' लेखे सम्पादकस्य व्याकरणविषयेऽवधानं प्रार्थनाञ्चापठ्यताम्। 'भाषापाकः' इति लेखेनापि सर्वदा व्याकरणज्ञानमधिगम्यते। परन्तु सञ्चिकायां नितरां सन्धिप्रमादः किमर्थं दृश्यत इति मया नावगम्यते। सन्धिर्व्याकरणस्यैव भागः। तत्किमर्थं सञ्चिकायां सन्धेरुचितप्रयोगं न क्रियते? काश्चन सन्धयो विकल्पेन विहिताः। ता नोपयुज्यन्तेऽस्मिन् कापि न हानिः। परन्तु काश्चन सन्धयो नित्यं विहिताः। ताः प्रयोक्तव्याः। सन्धियुक्ता लेखा पाठकान् कष्टाः प्रस्तूयन्त इति श्रूयते। परन्तु सन्धिर्व्याकरणस्याल्पभागः। ये जनाः संस्कृतव्याकरणमध्येतुं प्रयतन्ते ते सन्धिमपि पठितुं शक्नुयुर्ननु?

शनिवार, 13 मई 2017

अभ्यासेन निपुणः क्रियते

अभ्यासेन निपुणः क्रियतयिति लोकोक्तिः प्रसिद्धा। अस्मिन्विचारे कापि न शङ्का। अद्यत्वेऽन्तर्जालमाध्यमेन किमप्यध्येतुं शक्तम्। पुरा याभ्यः कलाभ्योऽध्येतुञ्जना विशेषविद्यालयङ्गच्छन्ति स्म, धनव्ययङ्कुर्वन्ति स्माद्यत्वे ताभ्यः कलाभ्योऽन्तर्जालमाध्यमेन गृहस्य सुविधायां निश्शुल्कं पठितुं शक्नुवन्ति। द्वितीया भाषा, वाद्ययन्त्रवादनम्, सङ्गणकतन्त्रांशलेखनमिति कौशला कानिचनोदाहरणानि। नूतनाः कौशला मतिँव्वर्धयन्ति। वृद्धावस्थायां मान्सिकसन्तुलनमेवाभिरक्षन्ति। अतोऽस्माकमुत्तरदायित्वँय्यन्नूतनाः कौशला अर्जाम। दूरदर्शनं दृष्ट्वा कालो व्यर्थो न करणीयः। तत्स्थाने काचन नूतना रुचिः पालनीया, अन्तर्जालमाध्यमेन च तस्यां रुच्यां निपुणता प्राप्नुयाम। अयं सुष्ठुविचारः परन्तु मम मनस्येकः प्रश्नो जायते। किमेकस्याः कलाया अभ्यासोऽन्यतराङ्कलामभिस्पृशति? अस्ति चेल्लाभायोत हानये? हि नूतनकलाध्ययने मतिँव्वर्धयत्यतोऽन्यासु कलास्वपि लाभं दृश्यतयिति स्पष्टः। यद्यपि मानवमस्तिष्को सुसमर्थस्तथापि तस्य भौतिकीसीमाप्यस्ति। चेदेका कला वर्धनेनान्यासां कलानामपचयं सम्भवेत्। यदैकायाः कलाया अभ्यासः क्रियते तदा मस्तिष्केन शारीरिकपरिवर्तनं दृश्यते। मस्तिष्कस्य भिन्ना भागा भिन्नाः प्रयोजनार्थेभ्यो वर्तन्ते। मस्तिष्कस्य को भागः प्रयुज्यते क्रियमाणायाङ्क्रियायामवलम्बते। यो भागः पौनःपुन्येन प्रयुज्यते तस्याकारो वर्धते। उदाहरणतस्तन्तुवाद्ययन्त्रवादनेऽङ्गुलीनामतीवप्रयोगोऽनिवार्यः । अतो दीर्घकालाभ्यासेन मस्तिष्कस्य यो भागोऽङ्गुलिनियन्त्रणे निरतस्तद्भागस्यकारो वर्धते। परन्तु मानवमस्तिष्कस्याकारस्स्थिरः। सम्पूर्णमस्तिष्कस्याकारो न वर्धते। अतो यः कश्चनान्यो भागोऽभ्यासे न प्रयुज्यते तस्याकारो निश्चयेन लघुतरो भवतु। एतदर्थंयद्यदैकस्यामङ्क्रियायां निपुणता वर्धमाना भवति तदान्यस्याङ्क्रियायां निपुणतावश्यङ्क्षयमाना भवतु ननु? अहन्न वैज्ञानिकः। अतः किमिदं सत्यमुत नाहङ्कथयितुन्न शक्नोमि। परन्त्वेष विचारश्चिन्तयितुमर्हेत्। अद्यत्वेऽहँव्वाद्ययन्त्रवादने प्रयासरतः। प्रतिदिनमभ्यासङ्करोमि। किं मामक्यान्यस्याः कलायाः कौशलङ्क्षयमाना भवेतदिति मया न ज्ञायते?