शनिवार, 29 अप्रैल 2017

वाद्ययन्त्रम्

गतसप्ताहे मया रुद्रीवाद्ययन्त्रमक्रीयत्। सहसा यन्त्रवादनयियं रुचिः कुतरागता? बहुशर्जनैर्यन्त्रवादनं बालवस्थायामेव पठ्यते। यन्त्रवादने निपुणं भवितुं शता उत सहस्रा होरा अभ्यासे यापनमावश्यकतास्ति। तत्किमर्थमहँय्युवावस्थायामिदञ्जिज्ञासामि। अस्मायेकोत्तरानि कारणानि सन्ति। प्रथमतरहं बालवस्थाया एव यन्त्रवादनञ्चिकीर्षामि। मम मातापितरौ यन्त्रवादने कदापि प्रोत्साहन् नादत्ताम्। बालवस्थाया दिनेषु विद्यालयस्य पुस्तकानां पठनमेव महत्त्वपूर्णनमप्रतिक्ष्यत्। पुस्तकानामध्ययनम् ऋते किमप्यध्ययनं व्यर्थकि्रया चिन्तिता। इदानीमहँय्युवावस्थायामस्मि। मातापित्रोराज्ञा नावश्यका। द्वयन्ये कारणेऽपि कथयामि। अहं भाग्यवान्। अहं सदा न व्यस्तः। दिने काश्चन होरा निर्व्यस्ताः। कुतरहं मम सुताय भार्यायै च भोजनँल्लप्स्ययिति मां न चिन्ता। बहवो जनास्तेषाङ्कुटुम्बाय भोजनोत्पीठिकायां भोजनं स्थापयतुं महता यत्नाः कुर्वन्तु। भगवत्कृपयैषा स्थितिर्मम जीवने न विद्यते। ईश्वरकृपयालं धनमुपलब्धम्। तत्किमर्थं ममाभिरुचिं नानुगच्छेयम्? अपि च शोधकार्याणि दर्शयन्ति यत् ये वाद्ययन्तरँव्वादितुं शक्नुवन्ति तेषां मस्तिकष्केषूद्भूतं शारीरिकपरिवर्तनं दृष्टम् । शोधकार्याण्यमपि दर्शयन्ति यत् तादृशा जनाः सर्जनात्मका एव भवन्ति। ये स्वेषां मस्तिष्कानां प्रयोगङ्कुर्वन्ति ते वृधावस्थायां न स्थाविराः। एतैः कारणैरहँव्वाद्ययन्त्रव्ँवादनञ्चिकीर्षामि। वादनमभ्यासे मया बहवो होरा यापनीयाः। किं मयीदृशी प्रसक्तिरस्तीदं द्रक्ष्यते। अहं रुद्रीयन्त्रँव्वाद्यासमिति ममाशा।

शनिवार, 22 अप्रैल 2017

वाणिजसोपानमारोह्याः! तिष्ठ! स्यान्न

समाजस्स्वस्य सदस्यान् सफला दिदृक्षति। अयं सुष्ठु विचारः। अस्मिन् विचारे कापि न हानिः। परन्तु सफलतायाः परिभाषा किमिमं प्रश्नञचिन्तितुमर्हति । समाजेन धनिका सफलाः प्रतिक्ष्यते। बहूनामयं सफलतायाः परिभाषा। प्रथमेऽवलोकयियं परिभाषा सुष्ठु प्रतिभाति। सुखीजीवनं धनेन शक्यते। प्रासाद इव विशालङ्गृहम्। कारयानेन जनैस्सङ्कीर्णानि बसयानानि परिह्रियन्ते। धनेन अपूपानि पिष्टानीत्यादिनि पक्वानानि वितीर्यन्ते। एतानि सर्वाणि वस्तूनि जीवनं सरलङ्कारयन्ति । परन्तु किमेतानि वस्तूनि जीवनं सुखमयङ्कारयन्ति? किमेतानि वस्तूनि जीवने प्रसन्नतां साधयन्ति? यदि त्वं धनिकोऽसि परन्त्वसन्तुष्ट उद्वेगी च भवसि तदधिकधनस्य किं प्रयोजनम? किमर्थमहमसन्तुष्ट उद्वेगी च भविष्यामीति त्वं पृच्छासि। अस्मिञ्जगति धनमर्जितुं न सरलः। महतानि कष्टान्यनुभूत्वा पश्चादपि धनिको भवितुं शक्नोति। उद्योगे वाणिजसोपनमरोह्यसीत्यपेक्ष्यते। तदर्थेऽधिकधनमर्जितुञ्च त्वमुद्योगे अधिका होरा यापयसि। कुटुम्बेन सह यापयमानः कालः क्षीणो जातः। वाणिजसोपनमारोहणमानेन सह यदुत्तरदायित्वमागच्छति तदेकाकी न। तेनोत्तरदायित्वेन सहोद्वेगोऽप्यागच्छति। अथ त्वमधिकधनँल्लभमानः परन्त्वुद्वेगोऽपि लभमानः। किमीदृशं धनमर्जितुमर्हति? सर्वे जना जीवने प्रसन्ना बुभूषन्ति। वस्तुत इदञ्जीवनस्य लक्ष्यं न तु धनमर्जनम्। अतस्समाजस्य सफलताया मानं तस्य सदस्यानां प्रसन्नता भवतु न तु तेषां धनसम्पत्ती। धनं प्रसन्नताया भागो न तु तस्याः परिभाषा। धनं तव जीवनं सरलः कर्तुं शक्नोत्यस्मिन् कोऽपि न संशय। परन्तु धनं साधनञ्जीवनस्य लक्ष्यं न करणीयम्। प्रसन्नता साधनञ्जीवनस्य लक्ष्यङ्करणीयम्। कुटुम्बेन सह कालँय्यापनं, पुस्तकं पठनं, क्रीडनं, प्रकृत्यामटनमित्यादिषुु कार्येषु कालँय्यापयनीयानि न तु कार्यालयस्य सोपानमारोहणे।

शनिवार, 15 अप्रैल 2017

अशोधितसम्पत्तिकरः

प्रतिवर्षमेप्रिलमासे सम्पत्तिकरपत्रमागच्छति। प्रतिवर्षमेकसमाना स्थितिरस्ति। सर्वकारस्सम्पत्तिकर आधिक्येन निरूपयति। सम्पत्तिकरस्सम्पत्तेरापणमूल्ययालम्बते। अस्मिन् नगरे प्रतिदिनङ्गृहाणां मूल्यानि वर्धमानानि। अनेन कारणेन सम्पत्तिकरोऽपि वर्धमानोऽस्ति। तथाप्येषा स्थितिरधिका गम्भीरास्ति हि सर्वकारो गृहाणां मूल्यान्यापणमूल्येभ्योऽप्यधिकतरानि निरूपयति। सर्वकारो लुब्धव्यापारीव व्यवहरति। गृहाणां मूल्यानि वर्धमानानीति तु सत्यं परमेतावन्न। सर्वकारस्सम्पत्तिकरविरोधसन्दर्भे जनेभ्यो याचिका गृहणाति। ये जना याचिकाः प्रेषयन्ति तेभ्यस्सर्वकारः काले काले सम्पत्तिकरं न्यूनङ्करोति। एभ्यो जनेभ्यः कश्चनुपशमः। यदि सर्वकारस्सम्पत्तिकरं न्यूनङ्कर्तुं शक्नोति तत्किमर्थं सर्वकारो लोभङ्करोति? बहवो जनास्ता याचिका न प्रेषयन्ति। एतादृशा जनाज्ञानादधिकसम्पत्तिकरो ददति। ते बलिशाः। मम एकः प्रतिवेश्येतादृश इत्यहञ्जानामि हि स प्रतिवेशी मम भार्याङ्कथयाञ्चकार यत् स सम्पत्तिकरस्य विरोधयाचिका कदापि नाददत्। कदाचिदन्याः प्रतिवेशिनोऽप्येतादृशाः। कदाचित् सर्वकारश्चिन्तयति ये जना याचिका न प्रेषयिष्यन्ति तेभ्योऽधिककरस्सम्पादयतुं शक्नोमीति। अपि च ये जना याचिका प्रेषयिष्यन्ति तेभ्यः करो न्यूनङ्करोमि। यद्यपीयं सम्भावना विद्यते तथाप्यहमियं सत्यमेवास्तीति मन्तुं न शक्नोमि। किङ्कारणेन? सामान्यतस्सर्वकार एतादृशो न व्यवहरति। किङ्कारणेन सम्पत्तिकरसन्दर्भे सर्वकार एतादृशो व्यवहरत्यहं न जानामि। परन्त्वहमिदमवश्यञ्जानामि यद्यदा यदा सर्वकारो मदशोधितसम्पत्तिकरँल्लब्धुञ्चेष्टाङ्करिष्यति तदा तदाहँय्यथाशक्त्या करस्य न्यूनङ्कारयतुँय्याचिकां दत्त्वाशोधितकरस्य विरोधो दर्शयिष्यामि।

रविवार, 2 अप्रैल 2017

'एरॉयवल' चलचित्रम्

ह्यः 'एरॉयवल' चलचित्रमपश्यम्। यदा प्रथमवारमस्य चलचित्रस्य विषयेऽशृणवम्, अभौम्यजन्तूनां विषयेऽनेकेषु चलचित्रेष्विदमप्यन्तममित्यमन्ये। परन्त्वस्य चलचित्रस्य विषये पठित्वाजानाँय्यच्चलचित्रमिदं भिन्नम्। इदञ्चलचित्रं मानवाभौम्यजन्तुषु युद्धमधिकृत्य नास्ति प्रत्युत मानवाभौम्यजन्तुषु मध्ये प्रथमसम्पर्कस्य विषयेऽस्ति। चलचित्रे किमपि युद्धं नास्ति। अभौम्यजन्तवो भौमिकभाषां न जानन्ति, मानवास्तेषां भाषां न जानन्ति। कथं सम्पर्कस्स्थाप्यते? कथमन्योन्यानवगम्यन्ते? शनैःशनैः स्वभाषामन्यतरं पाठ्यते। अभौमिकभाषा ज्ञात्वा मानववैज्ञानिकी तत्त्वतां भिन्नप्रकारेणानुभवति। सा कालमपि भिन्नतयानुभवति। सा भविष्यं दृष्टुं शक्नोति। कथम्? हि भाषा चित्तवृत्तिमभिस्पृशति। तत्त्वता भाषायामवलम्बिता। अयञ्चलचित्रस्य सन्देशोऽधारश्च। अहमपीमं विषयमधिकृत्य चिन्तयामि। किं संस्कृतं पठनं मम चित्तवृत्तिमभिस्पृशति? यदीदं सत्यं तर्ह्यहमाश्चर्यचकितो नास्मि। अहं भविष्यङ्कदापि न द्रष्टुं शक्ष्यामीति स्पष्टम्। किन्तु कदाचितेकाधिकां भाषां ज्ञात्वाहं तत्त्वतामेकाधिकेन दृष्टिकोणेन दृष्टुं शक्ष्यामि। इमं विषयमधिकृत्य चलचित्रं निर्मितमेतेन मयाति प्रसन्नतानुभूयते। हॉलिवुडैवेदृशञ्चलचित्रं रचयितुं शक्नोति। भारतयीदृशञ्चलचित्रङ्कदापि न रचयिष्यते। कालङ्कथयिष्यति यद्यहञ्जगदेकाधिकं दृष्टिकोणेन द्रक्ष्यामि।