शनिवार, 18 मार्च 2017

किमर्थमपगच्छम्?

गतसप्ताहेऽहमकथयँय्यत्पूर्वतनगृहं व्यक्रीणम्। अहं तस्मिन् गृहे केवलञ्चत्वारो वर्षा अवसम्। किमर्थमहङ्केवलञ्चत्वारो वर्षा एव पश्चादपगच्छम्? जीवनेऽहङ्कदापि प्रतिवेशीभिस्सह न सममिलम्। अतः पूर्वतनगृहङ्क्रीणंकालयिदङ्गृहङ्कीदृशं सामन्तेऽस्तीत्यधिका चिन्ता नाकरवम्। कीदृशः प्रतिवेशी लप्स्ययित्यप्यधिका चिन्ता नाकरवम्। सामान्यः प्रतिवेशी लप्स्ययित्यमन्ये। तङ्गृहङ्क्रीणन् काले मम पुत्रो न जातः। कीदृशा विद्यालया वर्तन्तयिति गंभीरतया नाचिन्तयम्। ये बालका सामन्ते क्रीडन्ति किं तैर्बालकैस्सह ममापत्यानि क्रीडितुमेषिष्यामि? किं तैस्सह विद्यालयङ्गन्तुं पठितुञ्चैषिष्यामि? इमौ प्रश्नौ कश्चिच्चिन्तनमकरवं परन्तु हि ममापत्यानि नासन्नत आभ्यां प्रश्नाभ्यां मम विशेषभावना नासीत्। अनन्तरं मम पुत्रो जातः। वर्धमानस्य पुत्रस्य क्षेमायाहमचिन्तयम्। वामतप्रतिवेश्युद्दिश्य मज्जुगुप्सा जाता। तेऽविमर्शिणः। द्वित्राः कुक्कुरास्सदैवाबुक्कयन् दिवारात्रम्। यद्यप्हं तैस्सह कुक्कुराणां विषये वार्तालापमकरवमं तथापि तैः कुक्कुरास्तूष्णीङ्कर्तुङ्कोऽपि यत्नो न कृतः। एकदाहम मध्यनिश्यारक्षकाहूतवान् हि तेषाङ्कुक्कुरा नितरामबुक्कयन्। तथापि ते कोऽपि यत्नो नाकुर्वन्। दूरवाण्यामपि तयुच्चैर्भाषन्ते स्म बहुवारं मध्यरात्रम्। दक्षिणप्रतिवेशी विवाहविच्छेदितः। तस्यापत्ये तस्य भूतपूर्वभार्यया सहान्यत्स्थाने वसतस्स्म। वीथीपारमपत्यानि वयोधिकानि। अतो मम पुत्रेण सह क्रीडितुङ्कोऽपि नासीत्। अपि च तस्मिन् सामन्तेऽधिकतमा जना विदेशीया आसीत्। ते मम संस्कृतेरुत्सवा नानुष्ठानङ्कुर्वन्ति स्म। एतैः कारणैरहं प्रयाणङ्करिष्यामीति निश्चितवान्। तदानीमहं नूतनगृहमक्रीणम्। ईश्वरकृपया नूतनसामन्तयेतास्समस्या न सन्ति। अस्मिन्सामन्ते बहवो जनास्स्वदेशीयाः। ये उत्सवा अनुष्ठानमहङ्करोमि तेऽपि कुर्वन्ति। मम पुत्रो मदीयस्य संस्कृतेरुत्सवा अनुष्ठानङ्कुर्वन् वर्धिषीष्टेति ममिच्छास्मिन् सामन्ते पूरयतुं शक्यतयिति प्रतिभाति। बहुन्यपत्यान्यपि सन्ति। मम पुत्रस्तैस्सह प्रतिदिनङ्क्रीडन्ति। स्वदेशीयजनाः कुक्कुरा अपि न पालयन्ति। अस्मिन् सामन्ते शान्तिः प्रवर्तते। एतावत्पर्यन्तमहं मम उदावसितुं निर्णयेण प्रसन्नोऽस्मि।

रविवार, 12 मार्च 2017

सङ्ख्यानामपरतामधिकृत्य

किं त्वं पञ्चसहस्ररुप्यकाणि चिक्षिप्सिष्यसि? न खलु। किमर्थमहमेष प्रश्नः पृच्छामि? ह्यहङ्कदाचिदिदमकर्वम्। कदाचिदहं पञ्चाथवा दश सहस्ररुप्यकाण्यक्षिपम्। कथङ्किमर्थञ्च? सद्य गृहं व्यक्रीणम्। त्रिलक्षं मूल्यम्। गृहं विक्रीणंबहव्यो महत्यस्सङ्ख्या वर्तन्ते। विक्रयणं मूल्यम्, उद्धारं मूल्यमित्यादयः। क्रेतृणा सह सामनि कुर्वत्येतादृश्यो महत्यस्सङ्ख्या दृश्यन्ते। सामन कुर्वति क्रेता मूल्यं न्यूनञ्चिकीर्षति विक्रेता परार्ध्यञ्चिकीर्षति। सामन कुर्वंस्त्रिलक्षं रुप्यकाणि न्यूनं परार्ध्यं कारयतुं पञ्चसहस्रमथवा दशसहस्रं राशिर्प्रयुज्यते। सामन कुर्वंकश्चन समयो यापयसि। कदाचित्सामनि त्वं सफलं भवसि कानिचिद्रुप्यकाण्यप्युद्धरसि च। कदाचिदधिकानि रुप्यकाण्युद्धरतुं शक्यते परन्तु व्याकुलतोद्वेगश्चानुभूयेते। अन्ततः पञ्चसहस्ररुप्यकाणय्धिकृत्य समयो व्यर्थङ्कर्तुं नेच्छामि व्याकुलतोद्विग्नता च समाप्तुमिच्छामीति चिन्तयंत्वं मूल्यमङ्गीकरोषि । परन्तु पञ्चसहस्रमल्पसङ्ख्या नास्ति। यदि कुत्रचित्पञ्चसहस्ररुप्यकाणि लभ्यन्ते किं तानि न स्वीकरिष्यसि? किमर्थं मन्यसयिदं सामन समयो व्यर्थङ्करोति? किमर्थं पञ्चसहस्रँल्लघुसङ्ख्या प्रतिभाति? हि पञ्चसहस्रं त्रिलक्षस्यापेक्षयाल्पसङ्ख्या प्रतिभात्यपि चोद्विग्नां समाप्तुमिच्छसि। परन्तु पञ्चसहस्ररुप्यकाणि पञ्चसहस्ररुप्यकाणि सन्ति। तेषां प्रयोजनमिदानीमपि साम्यँव्वर्तते किस् त्रिलक्षं सङ्खया विद्यतयुत न विद्यते। पञ्चसहस्ररुप्यकै: पूर्वं यः क्रीणितुं शक्नोति स इदानीमपि क्रीणितुं शक्नोति। अतः पञ्चसहस्ररुप्यकाणि त्रिलक्षरुप्यकैस्तोलयित्वा पञ्चसहस्ररुप्यकाण्यल्पराशिरस्ति न चिन्तनीयमित्यतिमहत्वपूर्णम्। तानि पञ्चसहस्ररुप्यकाणि यतनीयानि। दृढं भव। अल्पसङ्ख्या महत्सङ्खयया मा तोलय विशेषतो धनम्। सामनोऽधिकं धनं प्राप्नुहि।

रविवार, 5 मार्च 2017

संस्कृते पठ्यमाने समयः क्षीयते किम्?

यदा यदा संस्कृतवदनपठनयोर्विवादः श्रूयते, किमर्थमहं संस्कृतं पठेयमिति प्रश्नः पृच्छ्यते। संस्कृतस्य प्रयोजनङ्किमिति प्रश्नोऽपि श्रूयते। यद्यपि संस्कृतं मह्यं रोरुच्यते तथाप्यहं वदामि सामान्यतस्संस्कृतस्य कोऽपि प्रयोग्मात्कं प्रयोजनं नास्ति। इदङ्कथयित्वा मह्यं संस्कृतस्य प्रयोग्मात्कं प्रयोजनं निश्चयेन विद्यते। किम्प्रयोजनं त्वम्पृच्छसि। संस्कृतवदनपठनाभ्यां मदीयं हृदयं मोमुद्यते। किमेतत्प्रयोजनं न पर्याप्तम्? किञ्चलचित्राणि पश्यन्तो जनाः पृच्छन्ति चलचित्राणां प्रयोजनङ्किम्? प्रतिदिने सर्वे जना दूरदर्शनन्द्रष्ट्वा बहवो घण्टाः क्षयन्ति। जनाः फेसबुकित्यादयिषु जालस्थानेषु समयँय्यापयन्ति। प्रौढजना अपत्यानि च चित्रकीडासु कालँय्यापयन्ति। एतासाङ्क्रियाणां प्रयोजनं किम्? सर्वाणि क्रियमाणानि कार्याणि जीविकायै न सन्ति। केवलङ्किानिचित्कार्याणि जीविकायै सन्ति। तर्हि किमर्थं संस्कृतस्य विषयेऽयं प्रश्नः पृच्छ्यते। अथास्याः स्थितेः कारणङ्कथयामि। यत्कार्यं बहवो जनाः कुर्वन्ति तत्समाजेन स्वीक्रियते। यत्कार्यं विरला जनाः कुर्वन्ति तत्सन्देहेन दृश्यते। प्रसन्नं सन्तुष्टञ्च जीवनं भूयादिति सर्वलोक इच्छति। कश्चन किञ्चित्कार्यङ्कृत्वा प्रसन्नचिद्भवत्यपरोऽन्यत्कार्यङ्कृत्वा। संस्कृतपठनेऽपठने कापि हानिर्नास्ति। मनोरञ्जनायानेकेषु कार्येषु संस्कृतपठनमन्यतमम्। अतस्संस्कृतं तुभ्यं रोचते चेत्पठ नोचेन्न पठ। परन्तु संस्कृतस्य किं प्रयोजनमिति मा प्राक्षीः।

बुधवार, 1 मार्च 2017

संस्कृतेन किमर्थम्?

को बुद्धिमान्व्यक्तिरन्तर्जाले संस्कृतेन जालवृत्तिं रचयति? अहमयं प्रश्न एकेन तर्केण दत्त्वा विवादं समाप्तुं शक्नोमि। हि मह्यं रोचते न कापि हानिश्चेति। परन्त्वहमस्मिन् विषयेऽधिकञ्चिकथयिषामि। कश्चन जनो मदीयञ्जालवृत्तिम्पठेद्वा नेति चिन्ता मां न बाधते। अहं संस्कृते प्रवाहवाची बुभूषामि। कस्याञ्चिद्भाषायां प्रवाहेण वक्तुं तस्यां भाषायामन्यैस्सह सम्भाषणमतीवानिवार्यम्। संस्कृतेन भाषमाणा जना विरलाः। अतो लेखनमेव मम विकल्पः। केवलमिदङ्कारणं न। संस्कृतभाषा तस्या व्याकरणञ्चातीव सुन्दरे प्रफुल्ले च। संस्कृतपत्रिकासु वार्तापत्रेषु च भाषाया विस्तरेण सौन्दर्यं प्रफुल्लत्वञ्च न दृश्येते। हि पत्रिका वार्तापत्राणि च संस्कृतभाषा जनेषु लोकप्रियङ्कारयितुँय्यत्नाः कुर्वन्ति। अतस्तेषु सरला भाषैवोपयुज्यन्ते। सन्धिरपि सम्यङ्नास्ति। कदाचिदुपयुज्यते कदाचिन्नोपयुज्यते। दशसु लकारेषु केवलं षड्लकारा दृश्यन्ते। लिड्लुङ्लुडार्शीलिङ्लकारा न दृश्यन्ते। सर्वेषु कृदन्तप्रत्ययेषु न्यूनतमाः प्रत्यया दृश्यन्ते। अहङ्कठिना भाषा प्रयुयोजयिषाम्येषा स्थितिर्नास्ति। किन्त्वहं भाषया दत्तानि सर्वाण्युपकरणानि लेखनं शोभयितुँय्यथातत्त्वङ्कथयितुमिच्छामि। अत एषा जालृत्तिस्संस्कृतयेव स्थास्यति।